The only center for rare books & Free shipping for orders over ₹501

Cart

Your Cart is Empty

Back To Shop

The only center for rare books & Free shipping for orders over ₹501

Cart

Your Cart is Empty

Back To Shop

Amarkosh अमरकोश

695.00

विश्वस्य व्यवहारस्य करणं यन्मतं बुधैः । शब्दब्रह्माभिधं वन्देऽहं तत्सारस्वतं महः ।। श्रीमतोऽनादिनिधनस्य परब्रह्म परमात्मन आसृष्टिसत्तावधि समेऽपि प्राणिनो न केवलमैहिकमेव, अपि तु निरतिशयानन्ददं परमात्मसामीप्यसायुज्यादिरूपं पुरुषार्थचतुष्टय श्रेष्ठतममपारानन्तसंसार महार्णवावागमनजन्यकष्टमुक्तिप्रदं मुक्तिरूपं शाश्वतं सुखमेव सततं कामयन्ते । तदवाप्तिसाधनभूतश्रुतिस्मृत्यादि सच्छाबानुमोदित धर्मकर्मसम्पादनसमथ चतुरशीतियोनिषु परमदुर्लभं नैकपुण्यप्रतापलभ्यं मानवशरीरं समवाप्य स्व-स्वमुक्ति कामा अनेकजन्मसु निरतिशयं प्रयतमानेष्वपि बहुषु प्राणिषु केचन एव तल्लाभेनात्ममानवजन्मनः सार्थक्ये कृतकामाः संजायन्ते । श्रुतिस्मृत्यादिसच्छास्त्रज्ञानं च शब्दार्थलिङ्गादिबोधकसमस्तव्यवहारकारणभूतसत्कोषज्ञानाधीनम् | साकल्येन तज्ज्ञानं च प्रकृतिप्रत्ययतत्तदर्थ बोधकस्वरादिसम्प्रापकव्याकरणज्ञानायत्तम् । तदुक्तं श्रीमद्भगवता पतञ्जलिना महाभाध्ये

‘एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग्भवति’ इति ( पस्पशाह्निकम् ) अन्यत्र च – ‘यद्यपि बहु नाधीषे – पठ पुत्र ! व्याकरणम् |

स्वजन: श्वजनो मा भूत् सकलः शकल: सकृच्छकृत् ॥’ इति ।

Calculate shipping price

Please fill in the fields below with the shipping destination details in order to calculate the shipping cost.

Weight 2000 kg

Reviews

There are no reviews yet.

Be the first to review “Amarkosh अमरकोश”

Your email address will not be published. Required fields are marked *

Cart

Your Cart is Empty

Back To Shop